B 250-7 Mahābhārata, Virāṭaparvan

Manuscript culture infobox

Filmed in: B 250/7
Title: Mahābhārata
Dimensions: 31 x 8 cm x 101 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/5353
Remarks: Virāṭaparvan


Reel No. B 250-7


Inventory No. 31233

Title Mahābhāratavirāṭaparvan (phalaśravaṇādhyāyasahita)

Remarks

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Text Features

Reference

Acknowledgement

Manuscript Details

Script Newari (pracalita)

Material paper

State complete

Size 31.0 x 8.0 cm

Binding Hole(s)

Folios 101

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Illustrations on the front-ocver-leaf

Scribe Sanatkumāra Upādhyāya

Date of Copying NS 998

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5353


Manuscript Features

The MS contains considarable marginal notes.

On exp. 3 is written:

ayodhyā, kāsī, mathurā, kāṃci, ... ekacakrākāmvāja

There are two exposures of fols. 5v–6r, 28v–29r and 48v–49r.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet || ||

janamejaya uvāca ||

kathaṃ virāṭanagare, mama pūrvvapitāmahāḥ |

ajñātavāsam uṣitā, duryyodhanabhayārdditāḥ || ||

vaiśaṃpāyana uvāca ||

yathā virāṭanagare, tava pūrvvapitāmahāḥ |

ajñātavāsam uṣitā,s tac chṛṇuṣva narādhipa || (fol. 1v1–3)


End

kurukṣetre ca yat proktaṃ, gaṃgāsāgarasaṃgame |

śrā⟨r⟩ddhaṃ kṛtaṃ pitṝṇān tu, phalam āpnoti mānavaḥ |

ity uktvā bhagavān kṛṣṇaḥ pūjitais tair nnarādhipaiḥ ||

babhūva tūṣṇīṃ te sarvve jagmuś caiva yathāgataṃ || || (fol. 101v6–7)


Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇi phalaśravana(!)n nāmaikasaptatitamo ʼdhyāyaḥ || || samāptaḥ || || (fol. 101v7)

<<<The following lines are written in Newari language after the colophon:>>>

samvat 998 miti jyeṣṭhaśudi 13 roja 5 sathoṣunuvipraśrīsanatkumāropādhyāyaya san ñala deśayā me haramān (ñā)che layāke (yāñā) vakāyā takā 111 moho julo (101v bottom margin)

Microfilm Details

Reel No. B 250/7

Date of Filming 27-03-1972

Exposures 111

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-07-2011

Bibliography