B 250-7 Mahābhārata, Virāṭaparvan
Manuscript culture infobox
Filmed in: B 250/7
Title: Mahābhārata
Dimensions: 31 x 8 cm x 101 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/5353
Remarks: Virāṭaparvan
Reel No. B 250-7
Inventory No. 31233
Title Mahābhāratavirāṭaparvan (phalaśravaṇādhyāyasahita)
Remarks
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Text Features
Reference
Acknowledgement
Manuscript Details
Script Newari (pracalita)
Material paper
State complete
Size 31.0 x 8.0 cm
Binding Hole(s)
Folios 101
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Illustrations on the front-ocver-leaf
Scribe Sanatkumāra Upādhyāya
Date of Copying NS 998
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5353
Manuscript Features
The MS contains considarable marginal notes.
On exp. 3 is written:
ayodhyā, kāsī, mathurā, kāṃci, ... ekacakrākāmvāja
There are two exposures of fols. 5v–6r, 28v–29r and 48v–49r.
Excerpts
Beginning
❖ oṁ namaḥ śivāya ||
nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet || ||
janamejaya uvāca ||
kathaṃ virāṭanagare, mama pūrvvapitāmahāḥ |
ajñātavāsam uṣitā, duryyodhanabhayārdditāḥ || ||
vaiśaṃpāyana uvāca ||
yathā virāṭanagare, tava pūrvvapitāmahāḥ |
ajñātavāsam uṣitā,s tac chṛṇuṣva narādhipa || (fol. 1v1–3)
End
kurukṣetre ca yat proktaṃ, gaṃgāsāgarasaṃgame |
śrā⟨r⟩ddhaṃ kṛtaṃ pitṝṇān tu, phalam āpnoti mānavaḥ |
ity uktvā bhagavān kṛṣṇaḥ pūjitais tair nnarādhipaiḥ ||
babhūva tūṣṇīṃ te sarvve jagmuś caiva yathāgataṃ || || (fol. 101v6–7)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvvaṇi phalaśravana(!)n nāmaikasaptatitamo ʼdhyāyaḥ || || samāptaḥ || || (fol. 101v7)
<<<The following lines are written in Newari language after the colophon:>>>
samvat 998 miti jyeṣṭhaśudi 13 roja 5 sathoṣunuvipraśrīsanatkumāropādhyāyaya san ñala deśayā me haramān (ñā)che layāke (yāñā) vakāyā takā 111 moho julo (101v bottom margin)
Microfilm Details
Reel No. B 250/7
Date of Filming 27-03-1972
Exposures 111
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 25-07-2011
Bibliography